Declension table of ?sātavatī

Deva

FeminineSingularDualPlural
Nominativesātavatī sātavatyau sātavatyaḥ
Vocativesātavati sātavatyau sātavatyaḥ
Accusativesātavatīm sātavatyau sātavatīḥ
Instrumentalsātavatyā sātavatībhyām sātavatībhiḥ
Dativesātavatyai sātavatībhyām sātavatībhyaḥ
Ablativesātavatyāḥ sātavatībhyām sātavatībhyaḥ
Genitivesātavatyāḥ sātavatyoḥ sātavatīnām
Locativesātavatyām sātavatyoḥ sātavatīṣu

Compound sātavati - sātavatī -

Adverb -sātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria