Declension table of ?sisānayiṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativesisānayiṣaṇīyā sisānayiṣaṇīye sisānayiṣaṇīyāḥ
Vocativesisānayiṣaṇīye sisānayiṣaṇīye sisānayiṣaṇīyāḥ
Accusativesisānayiṣaṇīyām sisānayiṣaṇīye sisānayiṣaṇīyāḥ
Instrumentalsisānayiṣaṇīyayā sisānayiṣaṇīyābhyām sisānayiṣaṇīyābhiḥ
Dativesisānayiṣaṇīyāyai sisānayiṣaṇīyābhyām sisānayiṣaṇīyābhyaḥ
Ablativesisānayiṣaṇīyāyāḥ sisānayiṣaṇīyābhyām sisānayiṣaṇīyābhyaḥ
Genitivesisānayiṣaṇīyāyāḥ sisānayiṣaṇīyayoḥ sisānayiṣaṇīyānām
Locativesisānayiṣaṇīyāyām sisānayiṣaṇīyayoḥ sisānayiṣaṇīyāsu

Adverb -sisānayiṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria