Declension table of ?sisānayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesisānayiṣyamāṇā sisānayiṣyamāṇe sisānayiṣyamāṇāḥ
Vocativesisānayiṣyamāṇe sisānayiṣyamāṇe sisānayiṣyamāṇāḥ
Accusativesisānayiṣyamāṇām sisānayiṣyamāṇe sisānayiṣyamāṇāḥ
Instrumentalsisānayiṣyamāṇayā sisānayiṣyamāṇābhyām sisānayiṣyamāṇābhiḥ
Dativesisānayiṣyamāṇāyai sisānayiṣyamāṇābhyām sisānayiṣyamāṇābhyaḥ
Ablativesisānayiṣyamāṇāyāḥ sisānayiṣyamāṇābhyām sisānayiṣyamāṇābhyaḥ
Genitivesisānayiṣyamāṇāyāḥ sisānayiṣyamāṇayoḥ sisānayiṣyamāṇānām
Locativesisānayiṣyamāṇāyām sisānayiṣyamāṇayoḥ sisānayiṣyamāṇāsu

Adverb -sisānayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria