Declension table of ?sānayitavya

Deva

MasculineSingularDualPlural
Nominativesānayitavyaḥ sānayitavyau sānayitavyāḥ
Vocativesānayitavya sānayitavyau sānayitavyāḥ
Accusativesānayitavyam sānayitavyau sānayitavyān
Instrumentalsānayitavyena sānayitavyābhyām sānayitavyaiḥ sānayitavyebhiḥ
Dativesānayitavyāya sānayitavyābhyām sānayitavyebhyaḥ
Ablativesānayitavyāt sānayitavyābhyām sānayitavyebhyaḥ
Genitivesānayitavyasya sānayitavyayoḥ sānayitavyānām
Locativesānayitavye sānayitavyayoḥ sānayitavyeṣu

Compound sānayitavya -

Adverb -sānayitavyam -sānayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria