Conjugation tables of yat_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstyate yatāvahe yatāmahe
Secondyatase yatethe yatadhve
Thirdyatate yatete yatante


PassiveSingularDualPlural
Firstyatye yatyāvahe yatyāmahe
Secondyatyase yatyethe yatyadhve
Thirdyatyate yatyete yatyante


Imperfect

MiddleSingularDualPlural
Firstayate ayatāvahi ayatāmahi
Secondayatathāḥ ayatethām ayatadhvam
Thirdayatata ayatetām ayatanta


PassiveSingularDualPlural
Firstayatye ayatyāvahi ayatyāmahi
Secondayatyathāḥ ayatyethām ayatyadhvam
Thirdayatyata ayatyetām ayatyanta


Optative

MiddleSingularDualPlural
Firstyateya yatevahi yatemahi
Secondyatethāḥ yateyāthām yatedhvam
Thirdyateta yateyātām yateran


PassiveSingularDualPlural
Firstyatyeya yatyevahi yatyemahi
Secondyatyethāḥ yatyeyāthām yatyedhvam
Thirdyatyeta yatyeyātām yatyeran


Imperative

MiddleSingularDualPlural
Firstyatai yatāvahai yatāmahai
Secondyatasva yatethām yatadhvam
Thirdyatatām yatetām yatantām


PassiveSingularDualPlural
Firstyatyai yatyāvahai yatyāmahai
Secondyatyasva yatyethām yatyadhvam
Thirdyatyatām yatyetām yatyantām


Future

MiddleSingularDualPlural
Firstyatiṣye yatiṣyāvahe yatiṣyāmahe
Secondyatiṣyase yatiṣyethe yatiṣyadhve
Thirdyatiṣyate yatiṣyete yatiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyatitāsmi yatitāsvaḥ yatitāsmaḥ
Secondyatitāsi yatitāsthaḥ yatitāstha
Thirdyatitā yatitārau yatitāraḥ


Perfect

MiddleSingularDualPlural
Firstyete yetivahe yetimahe
Secondyetiṣe yetāthe yetidhve
Thirdyete yetāte yetire


Benedictive

ActiveSingularDualPlural
Firstyatyāsam yatyāsva yatyāsma
Secondyatyāḥ yatyāstam yatyāsta
Thirdyatyāt yatyāstām yatyāsuḥ

Participles

Past Passive Participle
yatita m. n. yatitā f.

Past Passive Participle
yatta m. n. yattā f.

Past Active Participle
yattavat m. n. yattavatī f.

Past Active Participle
yatitavat m. n. yatitavatī f.

Present Middle Participle
yatamāna m. n. yatamānā f.

Present Passive Participle
yatyamāna m. n. yatyamānā f.

Future Middle Participle
yatiṣyamāṇa m. n. yatiṣyamāṇā f.

Future Passive Participle
yatitavya m. n. yatitavyā f.

Future Passive Participle
yātya m. n. yātyā f.

Future Passive Participle
yatanīya m. n. yatanīyā f.

Perfect Middle Participle
yetāna m. n. yetānā f.

Indeclinable forms

Infinitive
yatitum

Absolutive
yattvā

Absolutive
yatitvā

Absolutive
-yatya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstyātayāmi yātayāvaḥ yātayāmaḥ
Secondyātayasi yātayathaḥ yātayatha
Thirdyātayati yātayataḥ yātayanti


MiddleSingularDualPlural
Firstyātaye yātayāvahe yātayāmahe
Secondyātayase yātayethe yātayadhve
Thirdyātayate yātayete yātayante


PassiveSingularDualPlural
Firstyātye yātyāvahe yātyāmahe
Secondyātyase yātyethe yātyadhve
Thirdyātyate yātyete yātyante


Imperfect

ActiveSingularDualPlural
Firstayātayam ayātayāva ayātayāma
Secondayātayaḥ ayātayatam ayātayata
Thirdayātayat ayātayatām ayātayan


MiddleSingularDualPlural
Firstayātaye ayātayāvahi ayātayāmahi
Secondayātayathāḥ ayātayethām ayātayadhvam
Thirdayātayata ayātayetām ayātayanta


PassiveSingularDualPlural
Firstayātye ayātyāvahi ayātyāmahi
Secondayātyathāḥ ayātyethām ayātyadhvam
Thirdayātyata ayātyetām ayātyanta


Optative

ActiveSingularDualPlural
Firstyātayeyam yātayeva yātayema
Secondyātayeḥ yātayetam yātayeta
Thirdyātayet yātayetām yātayeyuḥ


MiddleSingularDualPlural
Firstyātayeya yātayevahi yātayemahi
Secondyātayethāḥ yātayeyāthām yātayedhvam
Thirdyātayeta yātayeyātām yātayeran


PassiveSingularDualPlural
Firstyātyeya yātyevahi yātyemahi
Secondyātyethāḥ yātyeyāthām yātyedhvam
Thirdyātyeta yātyeyātām yātyeran


Imperative

ActiveSingularDualPlural
Firstyātayāni yātayāva yātayāma
Secondyātaya yātayatam yātayata
Thirdyātayatu yātayatām yātayantu


MiddleSingularDualPlural
Firstyātayai yātayāvahai yātayāmahai
Secondyātayasva yātayethām yātayadhvam
Thirdyātayatām yātayetām yātayantām


PassiveSingularDualPlural
Firstyātyai yātyāvahai yātyāmahai
Secondyātyasva yātyethām yātyadhvam
Thirdyātyatām yātyetām yātyantām


Future

ActiveSingularDualPlural
Firstyātayiṣyāmi yātayiṣyāvaḥ yātayiṣyāmaḥ
Secondyātayiṣyasi yātayiṣyathaḥ yātayiṣyatha
Thirdyātayiṣyati yātayiṣyataḥ yātayiṣyanti


MiddleSingularDualPlural
Firstyātayiṣye yātayiṣyāvahe yātayiṣyāmahe
Secondyātayiṣyase yātayiṣyethe yātayiṣyadhve
Thirdyātayiṣyate yātayiṣyete yātayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyātayitāsmi yātayitāsvaḥ yātayitāsmaḥ
Secondyātayitāsi yātayitāsthaḥ yātayitāstha
Thirdyātayitā yātayitārau yātayitāraḥ

Participles

Past Passive Participle
yātita m. n. yātitā f.

Past Active Participle
yātitavat m. n. yātitavatī f.

Present Active Participle
yātayat m. n. yātayantī f.

Present Middle Participle
yātayamāna m. n. yātayamānā f.

Present Passive Participle
yātyamāna m. n. yātyamānā f.

Future Active Participle
yātayiṣyat m. n. yātayiṣyantī f.

Future Middle Participle
yātayiṣyamāṇa m. n. yātayiṣyamāṇā f.

Future Passive Participle
yātya m. n. yātyā f.

Future Passive Participle
yātanīya m. n. yātanīyā f.

Future Passive Participle
yātayitavya m. n. yātayitavyā f.

Indeclinable forms

Infinitive
yātayitum

Absolutive
yātayitvā

Absolutive
-yātya

Periphrastic Perfect
yātayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstyāyatye yāyatyāvahe yāyatyāmahe
Secondyāyatyase yāyatyethe yāyatyadhve
Thirdyāyatyate yāyatyete yāyatyante


Imperfect

MiddleSingularDualPlural
Firstayāyatye ayāyatyāvahi ayāyatyāmahi
Secondayāyatyathāḥ ayāyatyethām ayāyatyadhvam
Thirdayāyatyata ayāyatyetām ayāyatyanta


Optative

MiddleSingularDualPlural
Firstyāyatyeya yāyatyevahi yāyatyemahi
Secondyāyatyethāḥ yāyatyeyāthām yāyatyedhvam
Thirdyāyatyeta yāyatyeyātām yāyatyeran


Imperative

MiddleSingularDualPlural
Firstyāyatyai yāyatyāvahai yāyatyāmahai
Secondyāyatyasva yāyatyethām yāyatyadhvam
Thirdyāyatyatām yāyatyetām yāyatyantām

Participles

Present Middle Participle
yāyatyamāna m. n. yāyatyamānā f.

Indeclinable forms

Periphrastic Perfect
yāyatyām

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstyiyatiṣe yiyatiṣāvahe yiyatiṣāmahe
Secondyiyatiṣase yiyatiṣethe yiyatiṣadhve
Thirdyiyatiṣate yiyatiṣete yiyatiṣante


PassiveSingularDualPlural
Firstyiyatiṣye yiyatiṣyāvahe yiyatiṣyāmahe
Secondyiyatiṣyase yiyatiṣyethe yiyatiṣyadhve
Thirdyiyatiṣyate yiyatiṣyete yiyatiṣyante


Imperfect

MiddleSingularDualPlural
Firstayiyatiṣe ayiyatiṣāvahi ayiyatiṣāmahi
Secondayiyatiṣathāḥ ayiyatiṣethām ayiyatiṣadhvam
Thirdayiyatiṣata ayiyatiṣetām ayiyatiṣanta


PassiveSingularDualPlural
Firstayiyatiṣye ayiyatiṣyāvahi ayiyatiṣyāmahi
Secondayiyatiṣyathāḥ ayiyatiṣyethām ayiyatiṣyadhvam
Thirdayiyatiṣyata ayiyatiṣyetām ayiyatiṣyanta


Optative

MiddleSingularDualPlural
Firstyiyatiṣeya yiyatiṣevahi yiyatiṣemahi
Secondyiyatiṣethāḥ yiyatiṣeyāthām yiyatiṣedhvam
Thirdyiyatiṣeta yiyatiṣeyātām yiyatiṣeran


PassiveSingularDualPlural
Firstyiyatiṣyeya yiyatiṣyevahi yiyatiṣyemahi
Secondyiyatiṣyethāḥ yiyatiṣyeyāthām yiyatiṣyedhvam
Thirdyiyatiṣyeta yiyatiṣyeyātām yiyatiṣyeran


Imperative

MiddleSingularDualPlural
Firstyiyatiṣai yiyatiṣāvahai yiyatiṣāmahai
Secondyiyatiṣasva yiyatiṣethām yiyatiṣadhvam
Thirdyiyatiṣatām yiyatiṣetām yiyatiṣantām


PassiveSingularDualPlural
Firstyiyatiṣyai yiyatiṣyāvahai yiyatiṣyāmahai
Secondyiyatiṣyasva yiyatiṣyethām yiyatiṣyadhvam
Thirdyiyatiṣyatām yiyatiṣyetām yiyatiṣyantām


Future

MiddleSingularDualPlural
Firstyiyatiṣye yiyatiṣyāvahe yiyatiṣyāmahe
Secondyiyatiṣyase yiyatiṣyethe yiyatiṣyadhve
Thirdyiyatiṣyate yiyatiṣyete yiyatiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyiyatiṣitāsmi yiyatiṣitāsvaḥ yiyatiṣitāsmaḥ
Secondyiyatiṣitāsi yiyatiṣitāsthaḥ yiyatiṣitāstha
Thirdyiyatiṣitā yiyatiṣitārau yiyatiṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstyiyiyatiṣe yiyiyatiṣivahe yiyiyatiṣimahe
Secondyiyiyatiṣiṣe yiyiyatiṣāthe yiyiyatiṣidhve
Thirdyiyiyatiṣe yiyiyatiṣāte yiyiyatiṣire

Participles

Past Passive Participle
yiyatiṣita m. n. yiyatiṣitā f.

Past Active Participle
yiyatiṣitavat m. n. yiyatiṣitavatī f.

Present Middle Participle
yiyatiṣamāṇa m. n. yiyatiṣamāṇā f.

Present Passive Participle
yiyatiṣyamāṇa m. n. yiyatiṣyamāṇā f.

Future Passive Participle
yiyatiṣaṇīya m. n. yiyatiṣaṇīyā f.

Future Passive Participle
yiyatiṣya m. n. yiyatiṣyā f.

Future Passive Participle
yiyatiṣitavya m. n. yiyatiṣitavyā f.

Perfect Middle Participle
yiyiyatiṣāṇa m. n. yiyiyatiṣāṇā f.

Indeclinable forms

Infinitive
yiyatiṣitum

Absolutive
yiyatiṣitvā

Absolutive
-yiyatiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria