Declension table of ?yiyatiṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeyiyatiṣamāṇaḥ yiyatiṣamāṇau yiyatiṣamāṇāḥ
Vocativeyiyatiṣamāṇa yiyatiṣamāṇau yiyatiṣamāṇāḥ
Accusativeyiyatiṣamāṇam yiyatiṣamāṇau yiyatiṣamāṇān
Instrumentalyiyatiṣamāṇena yiyatiṣamāṇābhyām yiyatiṣamāṇaiḥ yiyatiṣamāṇebhiḥ
Dativeyiyatiṣamāṇāya yiyatiṣamāṇābhyām yiyatiṣamāṇebhyaḥ
Ablativeyiyatiṣamāṇāt yiyatiṣamāṇābhyām yiyatiṣamāṇebhyaḥ
Genitiveyiyatiṣamāṇasya yiyatiṣamāṇayoḥ yiyatiṣamāṇānām
Locativeyiyatiṣamāṇe yiyatiṣamāṇayoḥ yiyatiṣamāṇeṣu

Compound yiyatiṣamāṇa -

Adverb -yiyatiṣamāṇam -yiyatiṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria