Declension table of ?yātayamāna

Deva

NeuterSingularDualPlural
Nominativeyātayamānam yātayamāne yātayamānāni
Vocativeyātayamāna yātayamāne yātayamānāni
Accusativeyātayamānam yātayamāne yātayamānāni
Instrumentalyātayamānena yātayamānābhyām yātayamānaiḥ
Dativeyātayamānāya yātayamānābhyām yātayamānebhyaḥ
Ablativeyātayamānāt yātayamānābhyām yātayamānebhyaḥ
Genitiveyātayamānasya yātayamānayoḥ yātayamānānām
Locativeyātayamāne yātayamānayoḥ yātayamāneṣu

Compound yātayamāna -

Adverb -yātayamānam -yātayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria