Declension table of ?yiyatiṣya

Deva

MasculineSingularDualPlural
Nominativeyiyatiṣyaḥ yiyatiṣyau yiyatiṣyāḥ
Vocativeyiyatiṣya yiyatiṣyau yiyatiṣyāḥ
Accusativeyiyatiṣyam yiyatiṣyau yiyatiṣyān
Instrumentalyiyatiṣyeṇa yiyatiṣyābhyām yiyatiṣyaiḥ yiyatiṣyebhiḥ
Dativeyiyatiṣyāya yiyatiṣyābhyām yiyatiṣyebhyaḥ
Ablativeyiyatiṣyāt yiyatiṣyābhyām yiyatiṣyebhyaḥ
Genitiveyiyatiṣyasya yiyatiṣyayoḥ yiyatiṣyāṇām
Locativeyiyatiṣye yiyatiṣyayoḥ yiyatiṣyeṣu

Compound yiyatiṣya -

Adverb -yiyatiṣyam -yiyatiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria