Declension table of ?yāyatyamāna

Deva

NeuterSingularDualPlural
Nominativeyāyatyamānam yāyatyamāne yāyatyamānāni
Vocativeyāyatyamāna yāyatyamāne yāyatyamānāni
Accusativeyāyatyamānam yāyatyamāne yāyatyamānāni
Instrumentalyāyatyamānena yāyatyamānābhyām yāyatyamānaiḥ
Dativeyāyatyamānāya yāyatyamānābhyām yāyatyamānebhyaḥ
Ablativeyāyatyamānāt yāyatyamānābhyām yāyatyamānebhyaḥ
Genitiveyāyatyamānasya yāyatyamānayoḥ yāyatyamānānām
Locativeyāyatyamāne yāyatyamānayoḥ yāyatyamāneṣu

Compound yāyatyamāna -

Adverb -yāyatyamānam -yāyatyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria