Declension table of ?yātita

Deva

MasculineSingularDualPlural
Nominativeyātitaḥ yātitau yātitāḥ
Vocativeyātita yātitau yātitāḥ
Accusativeyātitam yātitau yātitān
Instrumentalyātitena yātitābhyām yātitaiḥ yātitebhiḥ
Dativeyātitāya yātitābhyām yātitebhyaḥ
Ablativeyātitāt yātitābhyām yātitebhyaḥ
Genitiveyātitasya yātitayoḥ yātitānām
Locativeyātite yātitayoḥ yātiteṣu

Compound yātita -

Adverb -yātitam -yātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria