Declension table of ?yātayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyātayiṣyamāṇā yātayiṣyamāṇe yātayiṣyamāṇāḥ
Vocativeyātayiṣyamāṇe yātayiṣyamāṇe yātayiṣyamāṇāḥ
Accusativeyātayiṣyamāṇām yātayiṣyamāṇe yātayiṣyamāṇāḥ
Instrumentalyātayiṣyamāṇayā yātayiṣyamāṇābhyām yātayiṣyamāṇābhiḥ
Dativeyātayiṣyamāṇāyai yātayiṣyamāṇābhyām yātayiṣyamāṇābhyaḥ
Ablativeyātayiṣyamāṇāyāḥ yātayiṣyamāṇābhyām yātayiṣyamāṇābhyaḥ
Genitiveyātayiṣyamāṇāyāḥ yātayiṣyamāṇayoḥ yātayiṣyamāṇānām
Locativeyātayiṣyamāṇāyām yātayiṣyamāṇayoḥ yātayiṣyamāṇāsu

Adverb -yātayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria