Declension table of ?yātitavat

Deva

MasculineSingularDualPlural
Nominativeyātitavān yātitavantau yātitavantaḥ
Vocativeyātitavan yātitavantau yātitavantaḥ
Accusativeyātitavantam yātitavantau yātitavataḥ
Instrumentalyātitavatā yātitavadbhyām yātitavadbhiḥ
Dativeyātitavate yātitavadbhyām yātitavadbhyaḥ
Ablativeyātitavataḥ yātitavadbhyām yātitavadbhyaḥ
Genitiveyātitavataḥ yātitavatoḥ yātitavatām
Locativeyātitavati yātitavatoḥ yātitavatsu

Compound yātitavat -

Adverb -yātitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria