Declension table of ?yātya

Deva

MasculineSingularDualPlural
Nominativeyātyaḥ yātyau yātyāḥ
Vocativeyātya yātyau yātyāḥ
Accusativeyātyam yātyau yātyān
Instrumentalyātyena yātyābhyām yātyaiḥ yātyebhiḥ
Dativeyātyāya yātyābhyām yātyebhyaḥ
Ablativeyātyāt yātyābhyām yātyebhyaḥ
Genitiveyātyasya yātyayoḥ yātyānām
Locativeyātye yātyayoḥ yātyeṣu

Compound yātya -

Adverb -yātyam -yātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria