Declension table of yatta

Deva

NeuterSingularDualPlural
Nominativeyattam yatte yattāni
Vocativeyatta yatte yattāni
Accusativeyattam yatte yattāni
Instrumentalyattena yattābhyām yattaiḥ
Dativeyattāya yattābhyām yattebhyaḥ
Ablativeyattāt yattābhyām yattebhyaḥ
Genitiveyattasya yattayoḥ yattānām
Locativeyatte yattayoḥ yatteṣu

Compound yatta -

Adverb -yattam -yattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria