Declension table of ?yattavat

Deva

MasculineSingularDualPlural
Nominativeyattavān yattavantau yattavantaḥ
Vocativeyattavan yattavantau yattavantaḥ
Accusativeyattavantam yattavantau yattavataḥ
Instrumentalyattavatā yattavadbhyām yattavadbhiḥ
Dativeyattavate yattavadbhyām yattavadbhyaḥ
Ablativeyattavataḥ yattavadbhyām yattavadbhyaḥ
Genitiveyattavataḥ yattavatoḥ yattavatām
Locativeyattavati yattavatoḥ yattavatsu

Compound yattavat -

Adverb -yattavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria