Declension table of ?yatiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyatiṣyamāṇaḥ yatiṣyamāṇau yatiṣyamāṇāḥ
Vocativeyatiṣyamāṇa yatiṣyamāṇau yatiṣyamāṇāḥ
Accusativeyatiṣyamāṇam yatiṣyamāṇau yatiṣyamāṇān
Instrumentalyatiṣyamāṇena yatiṣyamāṇābhyām yatiṣyamāṇaiḥ yatiṣyamāṇebhiḥ
Dativeyatiṣyamāṇāya yatiṣyamāṇābhyām yatiṣyamāṇebhyaḥ
Ablativeyatiṣyamāṇāt yatiṣyamāṇābhyām yatiṣyamāṇebhyaḥ
Genitiveyatiṣyamāṇasya yatiṣyamāṇayoḥ yatiṣyamāṇānām
Locativeyatiṣyamāṇe yatiṣyamāṇayoḥ yatiṣyamāṇeṣu

Compound yatiṣyamāṇa -

Adverb -yatiṣyamāṇam -yatiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria