Declension table of ?yatiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeyatiṣyamāṇā yatiṣyamāṇe yatiṣyamāṇāḥ
Vocativeyatiṣyamāṇe yatiṣyamāṇe yatiṣyamāṇāḥ
Accusativeyatiṣyamāṇām yatiṣyamāṇe yatiṣyamāṇāḥ
Instrumentalyatiṣyamāṇayā yatiṣyamāṇābhyām yatiṣyamāṇābhiḥ
Dativeyatiṣyamāṇāyai yatiṣyamāṇābhyām yatiṣyamāṇābhyaḥ
Ablativeyatiṣyamāṇāyāḥ yatiṣyamāṇābhyām yatiṣyamāṇābhyaḥ
Genitiveyatiṣyamāṇāyāḥ yatiṣyamāṇayoḥ yatiṣyamāṇānām
Locativeyatiṣyamāṇāyām yatiṣyamāṇayoḥ yatiṣyamāṇāsu

Adverb -yatiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria