Declension table of ?yatitavat

Deva

MasculineSingularDualPlural
Nominativeyatitavān yatitavantau yatitavantaḥ
Vocativeyatitavan yatitavantau yatitavantaḥ
Accusativeyatitavantam yatitavantau yatitavataḥ
Instrumentalyatitavatā yatitavadbhyām yatitavadbhiḥ
Dativeyatitavate yatitavadbhyām yatitavadbhyaḥ
Ablativeyatitavataḥ yatitavadbhyām yatitavadbhyaḥ
Genitiveyatitavataḥ yatitavatoḥ yatitavatām
Locativeyatitavati yatitavatoḥ yatitavatsu

Compound yatitavat -

Adverb -yatitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria