Declension table of ?yatitavatī

Deva

FeminineSingularDualPlural
Nominativeyatitavatī yatitavatyau yatitavatyaḥ
Vocativeyatitavati yatitavatyau yatitavatyaḥ
Accusativeyatitavatīm yatitavatyau yatitavatīḥ
Instrumentalyatitavatyā yatitavatībhyām yatitavatībhiḥ
Dativeyatitavatyai yatitavatībhyām yatitavatībhyaḥ
Ablativeyatitavatyāḥ yatitavatībhyām yatitavatībhyaḥ
Genitiveyatitavatyāḥ yatitavatyoḥ yatitavatīnām
Locativeyatitavatyām yatitavatyoḥ yatitavatīṣu

Compound yatitavati - yatitavatī -

Adverb -yatitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria