Declension table of ?yātayat

Deva

MasculineSingularDualPlural
Nominativeyātayan yātayantau yātayantaḥ
Vocativeyātayan yātayantau yātayantaḥ
Accusativeyātayantam yātayantau yātayataḥ
Instrumentalyātayatā yātayadbhyām yātayadbhiḥ
Dativeyātayate yātayadbhyām yātayadbhyaḥ
Ablativeyātayataḥ yātayadbhyām yātayadbhyaḥ
Genitiveyātayataḥ yātayatoḥ yātayatām
Locativeyātayati yātayatoḥ yātayatsu

Compound yātayat -

Adverb -yātayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria