Declension table of ?yiyatiṣitavatī

Deva

FeminineSingularDualPlural
Nominativeyiyatiṣitavatī yiyatiṣitavatyau yiyatiṣitavatyaḥ
Vocativeyiyatiṣitavati yiyatiṣitavatyau yiyatiṣitavatyaḥ
Accusativeyiyatiṣitavatīm yiyatiṣitavatyau yiyatiṣitavatīḥ
Instrumentalyiyatiṣitavatyā yiyatiṣitavatībhyām yiyatiṣitavatībhiḥ
Dativeyiyatiṣitavatyai yiyatiṣitavatībhyām yiyatiṣitavatībhyaḥ
Ablativeyiyatiṣitavatyāḥ yiyatiṣitavatībhyām yiyatiṣitavatībhyaḥ
Genitiveyiyatiṣitavatyāḥ yiyatiṣitavatyoḥ yiyatiṣitavatīnām
Locativeyiyatiṣitavatyām yiyatiṣitavatyoḥ yiyatiṣitavatīṣu

Compound yiyatiṣitavati - yiyatiṣitavatī -

Adverb -yiyatiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria