Declension table of ?yiyatiṣitavat

Deva

MasculineSingularDualPlural
Nominativeyiyatiṣitavān yiyatiṣitavantau yiyatiṣitavantaḥ
Vocativeyiyatiṣitavan yiyatiṣitavantau yiyatiṣitavantaḥ
Accusativeyiyatiṣitavantam yiyatiṣitavantau yiyatiṣitavataḥ
Instrumentalyiyatiṣitavatā yiyatiṣitavadbhyām yiyatiṣitavadbhiḥ
Dativeyiyatiṣitavate yiyatiṣitavadbhyām yiyatiṣitavadbhyaḥ
Ablativeyiyatiṣitavataḥ yiyatiṣitavadbhyām yiyatiṣitavadbhyaḥ
Genitiveyiyatiṣitavataḥ yiyatiṣitavatoḥ yiyatiṣitavatām
Locativeyiyatiṣitavati yiyatiṣitavatoḥ yiyatiṣitavatsu

Compound yiyatiṣitavat -

Adverb -yiyatiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria