Declension table of ?yātayitavyā

Deva

FeminineSingularDualPlural
Nominativeyātayitavyā yātayitavye yātayitavyāḥ
Vocativeyātayitavye yātayitavye yātayitavyāḥ
Accusativeyātayitavyām yātayitavye yātayitavyāḥ
Instrumentalyātayitavyayā yātayitavyābhyām yātayitavyābhiḥ
Dativeyātayitavyāyai yātayitavyābhyām yātayitavyābhyaḥ
Ablativeyātayitavyāyāḥ yātayitavyābhyām yātayitavyābhyaḥ
Genitiveyātayitavyāyāḥ yātayitavyayoḥ yātayitavyānām
Locativeyātayitavyāyām yātayitavyayoḥ yātayitavyāsu

Adverb -yātayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria