Declension table of ?yatitavya

Deva

NeuterSingularDualPlural
Nominativeyatitavyam yatitavye yatitavyāni
Vocativeyatitavya yatitavye yatitavyāni
Accusativeyatitavyam yatitavye yatitavyāni
Instrumentalyatitavyena yatitavyābhyām yatitavyaiḥ
Dativeyatitavyāya yatitavyābhyām yatitavyebhyaḥ
Ablativeyatitavyāt yatitavyābhyām yatitavyebhyaḥ
Genitiveyatitavyasya yatitavyayoḥ yatitavyānām
Locativeyatitavye yatitavyayoḥ yatitavyeṣu

Compound yatitavya -

Adverb -yatitavyam -yatitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria