Declension table of ?yātayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeyātayiṣyantī yātayiṣyantyau yātayiṣyantyaḥ
Vocativeyātayiṣyanti yātayiṣyantyau yātayiṣyantyaḥ
Accusativeyātayiṣyantīm yātayiṣyantyau yātayiṣyantīḥ
Instrumentalyātayiṣyantyā yātayiṣyantībhyām yātayiṣyantībhiḥ
Dativeyātayiṣyantyai yātayiṣyantībhyām yātayiṣyantībhyaḥ
Ablativeyātayiṣyantyāḥ yātayiṣyantībhyām yātayiṣyantībhyaḥ
Genitiveyātayiṣyantyāḥ yātayiṣyantyoḥ yātayiṣyantīnām
Locativeyātayiṣyantyām yātayiṣyantyoḥ yātayiṣyantīṣu

Compound yātayiṣyanti - yātayiṣyantī -

Adverb -yātayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria