Declension table of ?yātayiṣyat

Deva

MasculineSingularDualPlural
Nominativeyātayiṣyan yātayiṣyantau yātayiṣyantaḥ
Vocativeyātayiṣyan yātayiṣyantau yātayiṣyantaḥ
Accusativeyātayiṣyantam yātayiṣyantau yātayiṣyataḥ
Instrumentalyātayiṣyatā yātayiṣyadbhyām yātayiṣyadbhiḥ
Dativeyātayiṣyate yātayiṣyadbhyām yātayiṣyadbhyaḥ
Ablativeyātayiṣyataḥ yātayiṣyadbhyām yātayiṣyadbhyaḥ
Genitiveyātayiṣyataḥ yātayiṣyatoḥ yātayiṣyatām
Locativeyātayiṣyati yātayiṣyatoḥ yātayiṣyatsu

Compound yātayiṣyat -

Adverb -yātayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria