Declension table of ?yatitavat

Deva

NeuterSingularDualPlural
Nominativeyatitavat yatitavantī yatitavatī yatitavanti
Vocativeyatitavat yatitavantī yatitavatī yatitavanti
Accusativeyatitavat yatitavantī yatitavatī yatitavanti
Instrumentalyatitavatā yatitavadbhyām yatitavadbhiḥ
Dativeyatitavate yatitavadbhyām yatitavadbhyaḥ
Ablativeyatitavataḥ yatitavadbhyām yatitavadbhyaḥ
Genitiveyatitavataḥ yatitavatoḥ yatitavatām
Locativeyatitavati yatitavatoḥ yatitavatsu

Adverb -yatitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria