Declension table of ?yiyatiṣitavya

Deva

MasculineSingularDualPlural
Nominativeyiyatiṣitavyaḥ yiyatiṣitavyau yiyatiṣitavyāḥ
Vocativeyiyatiṣitavya yiyatiṣitavyau yiyatiṣitavyāḥ
Accusativeyiyatiṣitavyam yiyatiṣitavyau yiyatiṣitavyān
Instrumentalyiyatiṣitavyena yiyatiṣitavyābhyām yiyatiṣitavyaiḥ yiyatiṣitavyebhiḥ
Dativeyiyatiṣitavyāya yiyatiṣitavyābhyām yiyatiṣitavyebhyaḥ
Ablativeyiyatiṣitavyāt yiyatiṣitavyābhyām yiyatiṣitavyebhyaḥ
Genitiveyiyatiṣitavyasya yiyatiṣitavyayoḥ yiyatiṣitavyānām
Locativeyiyatiṣitavye yiyatiṣitavyayoḥ yiyatiṣitavyeṣu

Compound yiyatiṣitavya -

Adverb -yiyatiṣitavyam -yiyatiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria