Declension table of ?yātayitavya

Deva

NeuterSingularDualPlural
Nominativeyātayitavyam yātayitavye yātayitavyāni
Vocativeyātayitavya yātayitavye yātayitavyāni
Accusativeyātayitavyam yātayitavye yātayitavyāni
Instrumentalyātayitavyena yātayitavyābhyām yātayitavyaiḥ
Dativeyātayitavyāya yātayitavyābhyām yātayitavyebhyaḥ
Ablativeyātayitavyāt yātayitavyābhyām yātayitavyebhyaḥ
Genitiveyātayitavyasya yātayitavyayoḥ yātayitavyānām
Locativeyātayitavye yātayitavyayoḥ yātayitavyeṣu

Compound yātayitavya -

Adverb -yātayitavyam -yātayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria