Declension table of ?yātitavatī

Deva

FeminineSingularDualPlural
Nominativeyātitavatī yātitavatyau yātitavatyaḥ
Vocativeyātitavati yātitavatyau yātitavatyaḥ
Accusativeyātitavatīm yātitavatyau yātitavatīḥ
Instrumentalyātitavatyā yātitavatībhyām yātitavatībhiḥ
Dativeyātitavatyai yātitavatībhyām yātitavatībhyaḥ
Ablativeyātitavatyāḥ yātitavatībhyām yātitavatībhyaḥ
Genitiveyātitavatyāḥ yātitavatyoḥ yātitavatīnām
Locativeyātitavatyām yātitavatyoḥ yātitavatīṣu

Compound yātitavati - yātitavatī -

Adverb -yātitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria