Declension table of ?yātitavat

Deva

NeuterSingularDualPlural
Nominativeyātitavat yātitavantī yātitavatī yātitavanti
Vocativeyātitavat yātitavantī yātitavatī yātitavanti
Accusativeyātitavat yātitavantī yātitavatī yātitavanti
Instrumentalyātitavatā yātitavadbhyām yātitavadbhiḥ
Dativeyātitavate yātitavadbhyām yātitavadbhyaḥ
Ablativeyātitavataḥ yātitavadbhyām yātitavadbhyaḥ
Genitiveyātitavataḥ yātitavatoḥ yātitavatām
Locativeyātitavati yātitavatoḥ yātitavatsu

Adverb -yātitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria