तिङन्तावली यत्१

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमयतते यतेते यतन्ते
मध्यमयतसे यतेथे यतध्वे
उत्तमयते यतावहे यतामहे


कर्मणिएकद्विबहु
प्रथमयत्यते यत्येते यत्यन्ते
मध्यमयत्यसे यत्येथे यत्यध्वे
उत्तमयत्ये यत्यावहे यत्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअयतत अयतेताम् अयतन्त
मध्यमअयतथाः अयतेथाम् अयतध्वम्
उत्तमअयते अयतावहि अयतामहि


कर्मणिएकद्विबहु
प्रथमअयत्यत अयत्येताम् अयत्यन्त
मध्यमअयत्यथाः अयत्येथाम् अयत्यध्वम्
उत्तमअयत्ये अयत्यावहि अयत्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमयतेत यतेयाताम् यतेरन्
मध्यमयतेथाः यतेयाथाम् यतेध्वम्
उत्तमयतेय यतेवहि यतेमहि


कर्मणिएकद्विबहु
प्रथमयत्येत यत्येयाताम् यत्येरन्
मध्यमयत्येथाः यत्येयाथाम् यत्येध्वम्
उत्तमयत्येय यत्येवहि यत्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमयतताम् यतेताम् यतन्ताम्
मध्यमयतस्व यतेथाम् यतध्वम्
उत्तमयतै यतावहै यतामहै


कर्मणिएकद्विबहु
प्रथमयत्यताम् यत्येताम् यत्यन्ताम्
मध्यमयत्यस्व यत्येथाम् यत्यध्वम्
उत्तमयत्यै यत्यावहै यत्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमयतिष्यते यतिष्येते यतिष्यन्ते
मध्यमयतिष्यसे यतिष्येथे यतिष्यध्वे
उत्तमयतिष्ये यतिष्यावहे यतिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयतिता यतितारौ यतितारः
मध्यमयतितासि यतितास्थः यतितास्थ
उत्तमयतितास्मि यतितास्वः यतितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमयेते येताते येतिरे
मध्यमयेतिषे येताथे येतिध्वे
उत्तमयेते येतिवहे येतिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमयत्यात् यत्यास्ताम् यत्यासुः
मध्यमयत्याः यत्यास्तम् यत्यास्त
उत्तमयत्यासम् यत्यास्व यत्यास्म

कृदन्त

क्त
यतित m. n. यतिता f.

क्त
यत्त m. n. यत्ता f.

क्तवतु
यत्तवत् m. n. यत्तवती f.

क्तवतु
यतितवत् m. n. यतितवती f.

शानच्
यतमान m. n. यतमाना f.

शानच् कर्मणि
यत्यमान m. n. यत्यमाना f.

लुडादेश आत्म
यतिष्यमाण m. n. यतिष्यमाणा f.

तव्य
यतितव्य m. n. यतितव्या f.

यत्
यात्य m. n. यात्या f.

अनीयर्
यतनीय m. n. यतनीया f.

लिडादेश आत्म
येतान m. n. येताना f.

अव्यय

तुमुन्
यतितुम्

क्त्वा
यत्त्वा

क्त्वा
यतित्वा

ल्यप्
॰यत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमयातयति यातयतः यातयन्ति
मध्यमयातयसि यातयथः यातयथ
उत्तमयातयामि यातयावः यातयामः


आत्मनेपदेएकद्विबहु
प्रथमयातयते यातयेते यातयन्ते
मध्यमयातयसे यातयेथे यातयध्वे
उत्तमयातये यातयावहे यातयामहे


कर्मणिएकद्विबहु
प्रथमयात्यते यात्येते यात्यन्ते
मध्यमयात्यसे यात्येथे यात्यध्वे
उत्तमयात्ये यात्यावहे यात्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयातयत् अयातयताम् अयातयन्
मध्यमअयातयः अयातयतम् अयातयत
उत्तमअयातयम् अयातयाव अयातयाम


आत्मनेपदेएकद्विबहु
प्रथमअयातयत अयातयेताम् अयातयन्त
मध्यमअयातयथाः अयातयेथाम् अयातयध्वम्
उत्तमअयातये अयातयावहि अयातयामहि


कर्मणिएकद्विबहु
प्रथमअयात्यत अयात्येताम् अयात्यन्त
मध्यमअयात्यथाः अयात्येथाम् अयात्यध्वम्
उत्तमअयात्ये अयात्यावहि अयात्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयातयेत् यातयेताम् यातयेयुः
मध्यमयातयेः यातयेतम् यातयेत
उत्तमयातयेयम् यातयेव यातयेम


आत्मनेपदेएकद्विबहु
प्रथमयातयेत यातयेयाताम् यातयेरन्
मध्यमयातयेथाः यातयेयाथाम् यातयेध्वम्
उत्तमयातयेय यातयेवहि यातयेमहि


कर्मणिएकद्विबहु
प्रथमयात्येत यात्येयाताम् यात्येरन्
मध्यमयात्येथाः यात्येयाथाम् यात्येध्वम्
उत्तमयात्येय यात्येवहि यात्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयातयतु यातयताम् यातयन्तु
मध्यमयातय यातयतम् यातयत
उत्तमयातयानि यातयाव यातयाम


आत्मनेपदेएकद्विबहु
प्रथमयातयताम् यातयेताम् यातयन्ताम्
मध्यमयातयस्व यातयेथाम् यातयध्वम्
उत्तमयातयै यातयावहै यातयामहै


कर्मणिएकद्विबहु
प्रथमयात्यताम् यात्येताम् यात्यन्ताम्
मध्यमयात्यस्व यात्येथाम् यात्यध्वम्
उत्तमयात्यै यात्यावहै यात्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयातयिष्यति यातयिष्यतः यातयिष्यन्ति
मध्यमयातयिष्यसि यातयिष्यथः यातयिष्यथ
उत्तमयातयिष्यामि यातयिष्यावः यातयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयातयिष्यते यातयिष्येते यातयिष्यन्ते
मध्यमयातयिष्यसे यातयिष्येथे यातयिष्यध्वे
उत्तमयातयिष्ये यातयिष्यावहे यातयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयातयिता यातयितारौ यातयितारः
मध्यमयातयितासि यातयितास्थः यातयितास्थ
उत्तमयातयितास्मि यातयितास्वः यातयितास्मः

कृदन्त

क्त
यातित m. n. यातिता f.

क्तवतु
यातितवत् m. n. यातितवती f.

शतृ
यातयत् m. n. यातयन्ती f.

शानच्
यातयमान m. n. यातयमाना f.

शानच् कर्मणि
यात्यमान m. n. यात्यमाना f.

लुडादेश पर
यातयिष्यत् m. n. यातयिष्यन्ती f.

लुडादेश आत्म
यातयिष्यमाण m. n. यातयिष्यमाणा f.

यत्
यात्य m. n. यात्या f.

अनीयर्
यातनीय m. n. यातनीया f.

तव्य
यातयितव्य m. n. यातयितव्या f.

अव्यय

तुमुन्
यातयितुम्

क्त्वा
यातयित्वा

ल्यप्
॰यात्य

लिट्
यातयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमयायत्यते यायत्येते यायत्यन्ते
मध्यमयायत्यसे यायत्येथे यायत्यध्वे
उत्तमयायत्ये यायत्यावहे यायत्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअयायत्यत अयायत्येताम् अयायत्यन्त
मध्यमअयायत्यथाः अयायत्येथाम् अयायत्यध्वम्
उत्तमअयायत्ये अयायत्यावहि अयायत्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमयायत्येत यायत्येयाताम् यायत्येरन्
मध्यमयायत्येथाः यायत्येयाथाम् यायत्येध्वम्
उत्तमयायत्येय यायत्येवहि यायत्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमयायत्यताम् यायत्येताम् यायत्यन्ताम्
मध्यमयायत्यस्व यायत्येथाम् यायत्यध्वम्
उत्तमयायत्यै यायत्यावहै यायत्यामहै

कृदन्त

शानच्
यायत्यमान m. n. यायत्यमाना f.

अव्यय

लिट्
यायत्याम्

सन्

लट्

आत्मनेपदेएकद्विबहु
प्रथमयियतिषते यियतिषेते यियतिषन्ते
मध्यमयियतिषसे यियतिषेथे यियतिषध्वे
उत्तमयियतिषे यियतिषावहे यियतिषामहे


कर्मणिएकद्विबहु
प्रथमयियतिष्यते यियतिष्येते यियतिष्यन्ते
मध्यमयियतिष्यसे यियतिष्येथे यियतिष्यध्वे
उत्तमयियतिष्ये यियतिष्यावहे यियतिष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअयियतिषत अयियतिषेताम् अयियतिषन्त
मध्यमअयियतिषथाः अयियतिषेथाम् अयियतिषध्वम्
उत्तमअयियतिषे अयियतिषावहि अयियतिषामहि


कर्मणिएकद्विबहु
प्रथमअयियतिष्यत अयियतिष्येताम् अयियतिष्यन्त
मध्यमअयियतिष्यथाः अयियतिष्येथाम् अयियतिष्यध्वम्
उत्तमअयियतिष्ये अयियतिष्यावहि अयियतिष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमयियतिषेत यियतिषेयाताम् यियतिषेरन्
मध्यमयियतिषेथाः यियतिषेयाथाम् यियतिषेध्वम्
उत्तमयियतिषेय यियतिषेवहि यियतिषेमहि


कर्मणिएकद्विबहु
प्रथमयियतिष्येत यियतिष्येयाताम् यियतिष्येरन्
मध्यमयियतिष्येथाः यियतिष्येयाथाम् यियतिष्येध्वम्
उत्तमयियतिष्येय यियतिष्येवहि यियतिष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमयियतिषताम् यियतिषेताम् यियतिषन्ताम्
मध्यमयियतिषस्व यियतिषेथाम् यियतिषध्वम्
उत्तमयियतिषै यियतिषावहै यियतिषामहै


कर्मणिएकद्विबहु
प्रथमयियतिष्यताम् यियतिष्येताम् यियतिष्यन्ताम्
मध्यमयियतिष्यस्व यियतिष्येथाम् यियतिष्यध्वम्
उत्तमयियतिष्यै यियतिष्यावहै यियतिष्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमयियतिष्यते यियतिष्येते यियतिष्यन्ते
मध्यमयियतिष्यसे यियतिष्येथे यियतिष्यध्वे
उत्तमयियतिष्ये यियतिष्यावहे यियतिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयियतिषिता यियतिषितारौ यियतिषितारः
मध्यमयियतिषितासि यियतिषितास्थः यियतिषितास्थ
उत्तमयियतिषितास्मि यियतिषितास्वः यियतिषितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमयियियतिषे यियियतिषाते यियियतिषिरे
मध्यमयियियतिषिषे यियियतिषाथे यियियतिषिध्वे
उत्तमयियियतिषे यियियतिषिवहे यियियतिषिमहे

कृदन्त

क्त
यियतिषित m. n. यियतिषिता f.

क्तवतु
यियतिषितवत् m. n. यियतिषितवती f.

शानच्
यियतिषमाण m. n. यियतिषमाणा f.

शानच् कर्मणि
यियतिष्यमाण m. n. यियतिष्यमाणा f.

अनीयर्
यियतिषणीय m. n. यियतिषणीया f.

यत्
यियतिष्य m. n. यियतिष्या f.

तव्य
यियतिषितव्य m. n. यियतिषितव्या f.

लिडादेश आत्म
यियियतिषाण m. n. यियियतिषाणा f.

अव्यय

तुमुन्
यियतिषितुम्

क्त्वा
यियतिषित्वा

ल्यप्
॰यियतिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria