Declension table of ?yatita

Deva

MasculineSingularDualPlural
Nominativeyatitaḥ yatitau yatitāḥ
Vocativeyatita yatitau yatitāḥ
Accusativeyatitam yatitau yatitān
Instrumentalyatitena yatitābhyām yatitaiḥ yatitebhiḥ
Dativeyatitāya yatitābhyām yatitebhyaḥ
Ablativeyatitāt yatitābhyām yatitebhyaḥ
Genitiveyatitasya yatitayoḥ yatitānām
Locativeyatite yatitayoḥ yatiteṣu

Compound yatita -

Adverb -yatitam -yatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria