Declension table of ?yātya

Deva

NeuterSingularDualPlural
Nominativeyātyam yātye yātyāni
Vocativeyātya yātye yātyāni
Accusativeyātyam yātye yātyāni
Instrumentalyātyena yātyābhyām yātyaiḥ
Dativeyātyāya yātyābhyām yātyebhyaḥ
Ablativeyātyāt yātyābhyām yātyebhyaḥ
Genitiveyātyasya yātyayoḥ yātyānām
Locativeyātye yātyayoḥ yātyeṣu

Compound yātya -

Adverb -yātyam -yātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria