Declension table of yatta

Deva

MasculineSingularDualPlural
Nominativeyattaḥ yattau yattāḥ
Vocativeyatta yattau yattāḥ
Accusativeyattam yattau yattān
Instrumentalyattena yattābhyām yattaiḥ yattebhiḥ
Dativeyattāya yattābhyām yattebhyaḥ
Ablativeyattāt yattābhyām yattebhyaḥ
Genitiveyattasya yattayoḥ yattānām
Locativeyatte yattayoḥ yatteṣu

Compound yatta -

Adverb -yattam -yattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria