Declension table of ?yiyatiṣitavyā

Deva

FeminineSingularDualPlural
Nominativeyiyatiṣitavyā yiyatiṣitavye yiyatiṣitavyāḥ
Vocativeyiyatiṣitavye yiyatiṣitavye yiyatiṣitavyāḥ
Accusativeyiyatiṣitavyām yiyatiṣitavye yiyatiṣitavyāḥ
Instrumentalyiyatiṣitavyayā yiyatiṣitavyābhyām yiyatiṣitavyābhiḥ
Dativeyiyatiṣitavyāyai yiyatiṣitavyābhyām yiyatiṣitavyābhyaḥ
Ablativeyiyatiṣitavyāyāḥ yiyatiṣitavyābhyām yiyatiṣitavyābhyaḥ
Genitiveyiyatiṣitavyāyāḥ yiyatiṣitavyayoḥ yiyatiṣitavyānām
Locativeyiyatiṣitavyāyām yiyatiṣitavyayoḥ yiyatiṣitavyāsu

Adverb -yiyatiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria