Conjugation tables of utkaṇṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstutkaṇṭhāmi utkaṇṭhāvaḥ utkaṇṭhāmaḥ
Secondutkaṇṭhasi utkaṇṭhathaḥ utkaṇṭhatha
Thirdutkaṇṭhati utkaṇṭhataḥ utkaṇṭhanti


MiddleSingularDualPlural
Firstutkaṇṭhe utkaṇṭhāvahe utkaṇṭhāmahe
Secondutkaṇṭhase utkaṇṭhethe utkaṇṭhadhve
Thirdutkaṇṭhate utkaṇṭhete utkaṇṭhante


PassiveSingularDualPlural
Firstutkaṇṭhye utkaṇṭhyāvahe utkaṇṭhyāmahe
Secondutkaṇṭhyase utkaṇṭhyethe utkaṇṭhyadhve
Thirdutkaṇṭhyate utkaṇṭhyete utkaṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstautkaṇṭham autkaṇṭhāva autkaṇṭhāma
Secondautkaṇṭhaḥ autkaṇṭhatam autkaṇṭhata
Thirdautkaṇṭhat autkaṇṭhatām autkaṇṭhan


MiddleSingularDualPlural
Firstautkaṇṭhe autkaṇṭhāvahi autkaṇṭhāmahi
Secondautkaṇṭhathāḥ autkaṇṭhethām autkaṇṭhadhvam
Thirdautkaṇṭhata autkaṇṭhetām autkaṇṭhanta


PassiveSingularDualPlural
Firstautkaṇṭhye autkaṇṭhyāvahi autkaṇṭhyāmahi
Secondautkaṇṭhyathāḥ autkaṇṭhyethām autkaṇṭhyadhvam
Thirdautkaṇṭhyata autkaṇṭhyetām autkaṇṭhyanta


Optative

ActiveSingularDualPlural
Firstutkaṇṭheyam utkaṇṭheva utkaṇṭhema
Secondutkaṇṭheḥ utkaṇṭhetam utkaṇṭheta
Thirdutkaṇṭhet utkaṇṭhetām utkaṇṭheyuḥ


MiddleSingularDualPlural
Firstutkaṇṭheya utkaṇṭhevahi utkaṇṭhemahi
Secondutkaṇṭhethāḥ utkaṇṭheyāthām utkaṇṭhedhvam
Thirdutkaṇṭheta utkaṇṭheyātām utkaṇṭheran


PassiveSingularDualPlural
Firstutkaṇṭhyeya utkaṇṭhyevahi utkaṇṭhyemahi
Secondutkaṇṭhyethāḥ utkaṇṭhyeyāthām utkaṇṭhyedhvam
Thirdutkaṇṭhyeta utkaṇṭhyeyātām utkaṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstutkaṇṭhāni utkaṇṭhāva utkaṇṭhāma
Secondutkaṇṭha utkaṇṭhatam utkaṇṭhata
Thirdutkaṇṭhatu utkaṇṭhatām utkaṇṭhantu


MiddleSingularDualPlural
Firstutkaṇṭhai utkaṇṭhāvahai utkaṇṭhāmahai
Secondutkaṇṭhasva utkaṇṭhethām utkaṇṭhadhvam
Thirdutkaṇṭhatām utkaṇṭhetām utkaṇṭhantām


PassiveSingularDualPlural
Firstutkaṇṭhyai utkaṇṭhyāvahai utkaṇṭhyāmahai
Secondutkaṇṭhyasva utkaṇṭhyethām utkaṇṭhyadhvam
Thirdutkaṇṭhyatām utkaṇṭhyetām utkaṇṭhyantām


Future

ActiveSingularDualPlural
Firstutkaṇṭhiṣyāmi utkaṇṭhiṣyāvaḥ utkaṇṭhiṣyāmaḥ
Secondutkaṇṭhiṣyasi utkaṇṭhiṣyathaḥ utkaṇṭhiṣyatha
Thirdutkaṇṭhiṣyati utkaṇṭhiṣyataḥ utkaṇṭhiṣyanti


MiddleSingularDualPlural
Firstutkaṇṭhiṣye utkaṇṭhiṣyāvahe utkaṇṭhiṣyāmahe
Secondutkaṇṭhiṣyase utkaṇṭhiṣyethe utkaṇṭhiṣyadhve
Thirdutkaṇṭhiṣyate utkaṇṭhiṣyete utkaṇṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstutkaṇṭhitāsmi utkaṇṭhitāsvaḥ utkaṇṭhitāsmaḥ
Secondutkaṇṭhitāsi utkaṇṭhitāsthaḥ utkaṇṭhitāstha
Thirdutkaṇṭhitā utkaṇṭhitārau utkaṇṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstuvotkaṇṭha ūtkaṇṭhiva ūtkaṇṭhima
Seconduvotkaṇṭhitha ūtkaṇṭhathuḥ ūtkaṇṭha
Thirduvotkaṇṭha ūtkaṇṭhatuḥ ūtkaṇṭhuḥ


MiddleSingularDualPlural
Firstūtkaṇṭhe ūtkaṇṭhivahe ūtkaṇṭhimahe
Secondūtkaṇṭhiṣe ūtkaṇṭhāthe ūtkaṇṭhidhve
Thirdūtkaṇṭhe ūtkaṇṭhāte ūtkaṇṭhire


Benedictive

ActiveSingularDualPlural
Firstutkaṇṭhyāsam utkaṇṭhyāsva utkaṇṭhyāsma
Secondutkaṇṭhyāḥ utkaṇṭhyāstam utkaṇṭhyāsta
Thirdutkaṇṭhyāt utkaṇṭhyāstām utkaṇṭhyāsuḥ

Participles

Past Passive Participle
utkaṇṭhita m. n. utkaṇṭhitā f.

Past Active Participle
utkaṇṭhitavat m. n. utkaṇṭhitavatī f.

Present Active Participle
utkaṇṭhat m. n. utkaṇṭhantī f.

Present Middle Participle
utkaṇṭhamāna m. n. utkaṇṭhamānā f.

Present Passive Participle
utkaṇṭhyamāna m. n. utkaṇṭhyamānā f.

Future Active Participle
utkaṇṭhiṣyat m. n. utkaṇṭhiṣyantī f.

Future Middle Participle
utkaṇṭhiṣyamāṇa m. n. utkaṇṭhiṣyamāṇā f.

Future Passive Participle
utkaṇṭhitavya m. n. utkaṇṭhitavyā f.

Future Passive Participle
utkaṇṭhya m. n. utkaṇṭhyā f.

Future Passive Participle
utkaṇṭhanīya m. n. utkaṇṭhanīyā f.

Perfect Active Participle
ūtkaṇṭhvas m. n. ūtkaṇṭhuṣī f.

Perfect Middle Participle
ūtkaṇṭhāna m. n. ūtkaṇṭhānā f.

Indeclinable forms

Infinitive
utkaṇṭhitum

Absolutive
utkaṇṭhitvā

Absolutive
-utkaṇṭhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstutkaṇṭhayāmi utkaṇṭhayāvaḥ utkaṇṭhayāmaḥ
Secondutkaṇṭhayasi utkaṇṭhayathaḥ utkaṇṭhayatha
Thirdutkaṇṭhayati utkaṇṭhayataḥ utkaṇṭhayanti


MiddleSingularDualPlural
Firstutkaṇṭhaye utkaṇṭhayāvahe utkaṇṭhayāmahe
Secondutkaṇṭhayase utkaṇṭhayethe utkaṇṭhayadhve
Thirdutkaṇṭhayate utkaṇṭhayete utkaṇṭhayante


PassiveSingularDualPlural
Firstutkaṇṭhye utkaṇṭhyāvahe utkaṇṭhyāmahe
Secondutkaṇṭhyase utkaṇṭhyethe utkaṇṭhyadhve
Thirdutkaṇṭhyate utkaṇṭhyete utkaṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstautkaṇṭhayam autkaṇṭhayāva autkaṇṭhayāma
Secondautkaṇṭhayaḥ autkaṇṭhayatam autkaṇṭhayata
Thirdautkaṇṭhayat autkaṇṭhayatām autkaṇṭhayan


MiddleSingularDualPlural
Firstautkaṇṭhaye autkaṇṭhayāvahi autkaṇṭhayāmahi
Secondautkaṇṭhayathāḥ autkaṇṭhayethām autkaṇṭhayadhvam
Thirdautkaṇṭhayata autkaṇṭhayetām autkaṇṭhayanta


PassiveSingularDualPlural
Firstautkaṇṭhye autkaṇṭhyāvahi autkaṇṭhyāmahi
Secondautkaṇṭhyathāḥ autkaṇṭhyethām autkaṇṭhyadhvam
Thirdautkaṇṭhyata autkaṇṭhyetām autkaṇṭhyanta


Optative

ActiveSingularDualPlural
Firstutkaṇṭhayeyam utkaṇṭhayeva utkaṇṭhayema
Secondutkaṇṭhayeḥ utkaṇṭhayetam utkaṇṭhayeta
Thirdutkaṇṭhayet utkaṇṭhayetām utkaṇṭhayeyuḥ


MiddleSingularDualPlural
Firstutkaṇṭhayeya utkaṇṭhayevahi utkaṇṭhayemahi
Secondutkaṇṭhayethāḥ utkaṇṭhayeyāthām utkaṇṭhayedhvam
Thirdutkaṇṭhayeta utkaṇṭhayeyātām utkaṇṭhayeran


PassiveSingularDualPlural
Firstutkaṇṭhyeya utkaṇṭhyevahi utkaṇṭhyemahi
Secondutkaṇṭhyethāḥ utkaṇṭhyeyāthām utkaṇṭhyedhvam
Thirdutkaṇṭhyeta utkaṇṭhyeyātām utkaṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstutkaṇṭhayāni utkaṇṭhayāva utkaṇṭhayāma
Secondutkaṇṭhaya utkaṇṭhayatam utkaṇṭhayata
Thirdutkaṇṭhayatu utkaṇṭhayatām utkaṇṭhayantu


MiddleSingularDualPlural
Firstutkaṇṭhayai utkaṇṭhayāvahai utkaṇṭhayāmahai
Secondutkaṇṭhayasva utkaṇṭhayethām utkaṇṭhayadhvam
Thirdutkaṇṭhayatām utkaṇṭhayetām utkaṇṭhayantām


PassiveSingularDualPlural
Firstutkaṇṭhyai utkaṇṭhyāvahai utkaṇṭhyāmahai
Secondutkaṇṭhyasva utkaṇṭhyethām utkaṇṭhyadhvam
Thirdutkaṇṭhyatām utkaṇṭhyetām utkaṇṭhyantām


Future

ActiveSingularDualPlural
Firstutkaṇṭhayiṣyāmi utkaṇṭhayiṣyāvaḥ utkaṇṭhayiṣyāmaḥ
Secondutkaṇṭhayiṣyasi utkaṇṭhayiṣyathaḥ utkaṇṭhayiṣyatha
Thirdutkaṇṭhayiṣyati utkaṇṭhayiṣyataḥ utkaṇṭhayiṣyanti


MiddleSingularDualPlural
Firstutkaṇṭhayiṣye utkaṇṭhayiṣyāvahe utkaṇṭhayiṣyāmahe
Secondutkaṇṭhayiṣyase utkaṇṭhayiṣyethe utkaṇṭhayiṣyadhve
Thirdutkaṇṭhayiṣyate utkaṇṭhayiṣyete utkaṇṭhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstutkaṇṭhayitāsmi utkaṇṭhayitāsvaḥ utkaṇṭhayitāsmaḥ
Secondutkaṇṭhayitāsi utkaṇṭhayitāsthaḥ utkaṇṭhayitāstha
Thirdutkaṇṭhayitā utkaṇṭhayitārau utkaṇṭhayitāraḥ

Participles

Past Passive Participle
utkaṇṭhita m. n. utkaṇṭhitā f.

Past Active Participle
utkaṇṭhitavat m. n. utkaṇṭhitavatī f.

Present Active Participle
utkaṇṭhayat m. n. utkaṇṭhayantī f.

Present Middle Participle
utkaṇṭhayamāna m. n. utkaṇṭhayamānā f.

Present Passive Participle
utkaṇṭhyamāna m. n. utkaṇṭhyamānā f.

Future Active Participle
utkaṇṭhayiṣyat m. n. utkaṇṭhayiṣyantī f.

Future Middle Participle
utkaṇṭhayiṣyamāṇa m. n. utkaṇṭhayiṣyamāṇā f.

Future Passive Participle
utkaṇṭhya m. n. utkaṇṭhyā f.

Future Passive Participle
utkaṇṭhanīya m. n. utkaṇṭhanīyā f.

Future Passive Participle
utkaṇṭhayitavya m. n. utkaṇṭhayitavyā f.

Indeclinable forms

Infinitive
utkaṇṭhayitum

Absolutive
utkaṇṭhayitvā

Absolutive
-utkaṇṭhya

Periphrastic Perfect
utkaṇṭhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria