Declension table of ?utkaṇṭhitavatī

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhitavatī utkaṇṭhitavatyau utkaṇṭhitavatyaḥ
Vocativeutkaṇṭhitavati utkaṇṭhitavatyau utkaṇṭhitavatyaḥ
Accusativeutkaṇṭhitavatīm utkaṇṭhitavatyau utkaṇṭhitavatīḥ
Instrumentalutkaṇṭhitavatyā utkaṇṭhitavatībhyām utkaṇṭhitavatībhiḥ
Dativeutkaṇṭhitavatyai utkaṇṭhitavatībhyām utkaṇṭhitavatībhyaḥ
Ablativeutkaṇṭhitavatyāḥ utkaṇṭhitavatībhyām utkaṇṭhitavatībhyaḥ
Genitiveutkaṇṭhitavatyāḥ utkaṇṭhitavatyoḥ utkaṇṭhitavatīnām
Locativeutkaṇṭhitavatyām utkaṇṭhitavatyoḥ utkaṇṭhitavatīṣu

Compound utkaṇṭhitavati - utkaṇṭhitavatī -

Adverb -utkaṇṭhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria