Declension table of ?utkaṇṭhayantī

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhayantī utkaṇṭhayantyau utkaṇṭhayantyaḥ
Vocativeutkaṇṭhayanti utkaṇṭhayantyau utkaṇṭhayantyaḥ
Accusativeutkaṇṭhayantīm utkaṇṭhayantyau utkaṇṭhayantīḥ
Instrumentalutkaṇṭhayantyā utkaṇṭhayantībhyām utkaṇṭhayantībhiḥ
Dativeutkaṇṭhayantyai utkaṇṭhayantībhyām utkaṇṭhayantībhyaḥ
Ablativeutkaṇṭhayantyāḥ utkaṇṭhayantībhyām utkaṇṭhayantībhyaḥ
Genitiveutkaṇṭhayantyāḥ utkaṇṭhayantyoḥ utkaṇṭhayantīnām
Locativeutkaṇṭhayantyām utkaṇṭhayantyoḥ utkaṇṭhayantīṣu

Compound utkaṇṭhayanti - utkaṇṭhayantī -

Adverb -utkaṇṭhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria