Declension table of ?utkaṇṭhya

Deva

NeuterSingularDualPlural
Nominativeutkaṇṭhyam utkaṇṭhye utkaṇṭhyāni
Vocativeutkaṇṭhya utkaṇṭhye utkaṇṭhyāni
Accusativeutkaṇṭhyam utkaṇṭhye utkaṇṭhyāni
Instrumentalutkaṇṭhyena utkaṇṭhyābhyām utkaṇṭhyaiḥ
Dativeutkaṇṭhyāya utkaṇṭhyābhyām utkaṇṭhyebhyaḥ
Ablativeutkaṇṭhyāt utkaṇṭhyābhyām utkaṇṭhyebhyaḥ
Genitiveutkaṇṭhyasya utkaṇṭhyayoḥ utkaṇṭhyānām
Locativeutkaṇṭhye utkaṇṭhyayoḥ utkaṇṭhyeṣu

Compound utkaṇṭhya -

Adverb -utkaṇṭhyam -utkaṇṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria