Declension table of ?utkaṇṭhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeutkaṇṭhayiṣyamāṇam utkaṇṭhayiṣyamāṇe utkaṇṭhayiṣyamāṇāni
Vocativeutkaṇṭhayiṣyamāṇa utkaṇṭhayiṣyamāṇe utkaṇṭhayiṣyamāṇāni
Accusativeutkaṇṭhayiṣyamāṇam utkaṇṭhayiṣyamāṇe utkaṇṭhayiṣyamāṇāni
Instrumentalutkaṇṭhayiṣyamāṇena utkaṇṭhayiṣyamāṇābhyām utkaṇṭhayiṣyamāṇaiḥ
Dativeutkaṇṭhayiṣyamāṇāya utkaṇṭhayiṣyamāṇābhyām utkaṇṭhayiṣyamāṇebhyaḥ
Ablativeutkaṇṭhayiṣyamāṇāt utkaṇṭhayiṣyamāṇābhyām utkaṇṭhayiṣyamāṇebhyaḥ
Genitiveutkaṇṭhayiṣyamāṇasya utkaṇṭhayiṣyamāṇayoḥ utkaṇṭhayiṣyamāṇānām
Locativeutkaṇṭhayiṣyamāṇe utkaṇṭhayiṣyamāṇayoḥ utkaṇṭhayiṣyamāṇeṣu

Compound utkaṇṭhayiṣyamāṇa -

Adverb -utkaṇṭhayiṣyamāṇam -utkaṇṭhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria