Declension table of ?utkaṇṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhiṣyantī utkaṇṭhiṣyantyau utkaṇṭhiṣyantyaḥ
Vocativeutkaṇṭhiṣyanti utkaṇṭhiṣyantyau utkaṇṭhiṣyantyaḥ
Accusativeutkaṇṭhiṣyantīm utkaṇṭhiṣyantyau utkaṇṭhiṣyantīḥ
Instrumentalutkaṇṭhiṣyantyā utkaṇṭhiṣyantībhyām utkaṇṭhiṣyantībhiḥ
Dativeutkaṇṭhiṣyantyai utkaṇṭhiṣyantībhyām utkaṇṭhiṣyantībhyaḥ
Ablativeutkaṇṭhiṣyantyāḥ utkaṇṭhiṣyantībhyām utkaṇṭhiṣyantībhyaḥ
Genitiveutkaṇṭhiṣyantyāḥ utkaṇṭhiṣyantyoḥ utkaṇṭhiṣyantīnām
Locativeutkaṇṭhiṣyantyām utkaṇṭhiṣyantyoḥ utkaṇṭhiṣyantīṣu

Compound utkaṇṭhiṣyanti - utkaṇṭhiṣyantī -

Adverb -utkaṇṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria