Declension table of ?ūtkaṇṭhuṣī

Deva

FeminineSingularDualPlural
Nominativeūtkaṇṭhuṣī ūtkaṇṭhuṣyau ūtkaṇṭhuṣyaḥ
Vocativeūtkaṇṭhuṣi ūtkaṇṭhuṣyau ūtkaṇṭhuṣyaḥ
Accusativeūtkaṇṭhuṣīm ūtkaṇṭhuṣyau ūtkaṇṭhuṣīḥ
Instrumentalūtkaṇṭhuṣyā ūtkaṇṭhuṣībhyām ūtkaṇṭhuṣībhiḥ
Dativeūtkaṇṭhuṣyai ūtkaṇṭhuṣībhyām ūtkaṇṭhuṣībhyaḥ
Ablativeūtkaṇṭhuṣyāḥ ūtkaṇṭhuṣībhyām ūtkaṇṭhuṣībhyaḥ
Genitiveūtkaṇṭhuṣyāḥ ūtkaṇṭhuṣyoḥ ūtkaṇṭhuṣīṇām
Locativeūtkaṇṭhuṣyām ūtkaṇṭhuṣyoḥ ūtkaṇṭhuṣīṣu

Compound ūtkaṇṭhuṣi - ūtkaṇṭhuṣī -

Adverb -ūtkaṇṭhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria