Declension table of ?utkaṇṭhanīya

Deva

MasculineSingularDualPlural
Nominativeutkaṇṭhanīyaḥ utkaṇṭhanīyau utkaṇṭhanīyāḥ
Vocativeutkaṇṭhanīya utkaṇṭhanīyau utkaṇṭhanīyāḥ
Accusativeutkaṇṭhanīyam utkaṇṭhanīyau utkaṇṭhanīyān
Instrumentalutkaṇṭhanīyena utkaṇṭhanīyābhyām utkaṇṭhanīyaiḥ utkaṇṭhanīyebhiḥ
Dativeutkaṇṭhanīyāya utkaṇṭhanīyābhyām utkaṇṭhanīyebhyaḥ
Ablativeutkaṇṭhanīyāt utkaṇṭhanīyābhyām utkaṇṭhanīyebhyaḥ
Genitiveutkaṇṭhanīyasya utkaṇṭhanīyayoḥ utkaṇṭhanīyānām
Locativeutkaṇṭhanīye utkaṇṭhanīyayoḥ utkaṇṭhanīyeṣu

Compound utkaṇṭhanīya -

Adverb -utkaṇṭhanīyam -utkaṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria