Declension table of ?utkaṇṭhyamānā

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhyamānā utkaṇṭhyamāne utkaṇṭhyamānāḥ
Vocativeutkaṇṭhyamāne utkaṇṭhyamāne utkaṇṭhyamānāḥ
Accusativeutkaṇṭhyamānām utkaṇṭhyamāne utkaṇṭhyamānāḥ
Instrumentalutkaṇṭhyamānayā utkaṇṭhyamānābhyām utkaṇṭhyamānābhiḥ
Dativeutkaṇṭhyamānāyai utkaṇṭhyamānābhyām utkaṇṭhyamānābhyaḥ
Ablativeutkaṇṭhyamānāyāḥ utkaṇṭhyamānābhyām utkaṇṭhyamānābhyaḥ
Genitiveutkaṇṭhyamānāyāḥ utkaṇṭhyamānayoḥ utkaṇṭhyamānānām
Locativeutkaṇṭhyamānāyām utkaṇṭhyamānayoḥ utkaṇṭhyamānāsu

Adverb -utkaṇṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria