Declension table of ?utkaṇṭhyamāna

Deva

NeuterSingularDualPlural
Nominativeutkaṇṭhyamānam utkaṇṭhyamāne utkaṇṭhyamānāni
Vocativeutkaṇṭhyamāna utkaṇṭhyamāne utkaṇṭhyamānāni
Accusativeutkaṇṭhyamānam utkaṇṭhyamāne utkaṇṭhyamānāni
Instrumentalutkaṇṭhyamānena utkaṇṭhyamānābhyām utkaṇṭhyamānaiḥ
Dativeutkaṇṭhyamānāya utkaṇṭhyamānābhyām utkaṇṭhyamānebhyaḥ
Ablativeutkaṇṭhyamānāt utkaṇṭhyamānābhyām utkaṇṭhyamānebhyaḥ
Genitiveutkaṇṭhyamānasya utkaṇṭhyamānayoḥ utkaṇṭhyamānānām
Locativeutkaṇṭhyamāne utkaṇṭhyamānayoḥ utkaṇṭhyamāneṣu

Compound utkaṇṭhyamāna -

Adverb -utkaṇṭhyamānam -utkaṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria