Declension table of ?utkaṇṭhitavya

Deva

NeuterSingularDualPlural
Nominativeutkaṇṭhitavyam utkaṇṭhitavye utkaṇṭhitavyāni
Vocativeutkaṇṭhitavya utkaṇṭhitavye utkaṇṭhitavyāni
Accusativeutkaṇṭhitavyam utkaṇṭhitavye utkaṇṭhitavyāni
Instrumentalutkaṇṭhitavyena utkaṇṭhitavyābhyām utkaṇṭhitavyaiḥ
Dativeutkaṇṭhitavyāya utkaṇṭhitavyābhyām utkaṇṭhitavyebhyaḥ
Ablativeutkaṇṭhitavyāt utkaṇṭhitavyābhyām utkaṇṭhitavyebhyaḥ
Genitiveutkaṇṭhitavyasya utkaṇṭhitavyayoḥ utkaṇṭhitavyānām
Locativeutkaṇṭhitavye utkaṇṭhitavyayoḥ utkaṇṭhitavyeṣu

Compound utkaṇṭhitavya -

Adverb -utkaṇṭhitavyam -utkaṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria