Declension table of ?utkaṇṭhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhayiṣyantī utkaṇṭhayiṣyantyau utkaṇṭhayiṣyantyaḥ
Vocativeutkaṇṭhayiṣyanti utkaṇṭhayiṣyantyau utkaṇṭhayiṣyantyaḥ
Accusativeutkaṇṭhayiṣyantīm utkaṇṭhayiṣyantyau utkaṇṭhayiṣyantīḥ
Instrumentalutkaṇṭhayiṣyantyā utkaṇṭhayiṣyantībhyām utkaṇṭhayiṣyantībhiḥ
Dativeutkaṇṭhayiṣyantyai utkaṇṭhayiṣyantībhyām utkaṇṭhayiṣyantībhyaḥ
Ablativeutkaṇṭhayiṣyantyāḥ utkaṇṭhayiṣyantībhyām utkaṇṭhayiṣyantībhyaḥ
Genitiveutkaṇṭhayiṣyantyāḥ utkaṇṭhayiṣyantyoḥ utkaṇṭhayiṣyantīnām
Locativeutkaṇṭhayiṣyantyām utkaṇṭhayiṣyantyoḥ utkaṇṭhayiṣyantīṣu

Compound utkaṇṭhayiṣyanti - utkaṇṭhayiṣyantī -

Adverb -utkaṇṭhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria