Declension table of ?utkaṇṭhayitavya

Deva

NeuterSingularDualPlural
Nominativeutkaṇṭhayitavyam utkaṇṭhayitavye utkaṇṭhayitavyāni
Vocativeutkaṇṭhayitavya utkaṇṭhayitavye utkaṇṭhayitavyāni
Accusativeutkaṇṭhayitavyam utkaṇṭhayitavye utkaṇṭhayitavyāni
Instrumentalutkaṇṭhayitavyena utkaṇṭhayitavyābhyām utkaṇṭhayitavyaiḥ
Dativeutkaṇṭhayitavyāya utkaṇṭhayitavyābhyām utkaṇṭhayitavyebhyaḥ
Ablativeutkaṇṭhayitavyāt utkaṇṭhayitavyābhyām utkaṇṭhayitavyebhyaḥ
Genitiveutkaṇṭhayitavyasya utkaṇṭhayitavyayoḥ utkaṇṭhayitavyānām
Locativeutkaṇṭhayitavye utkaṇṭhayitavyayoḥ utkaṇṭhayitavyeṣu

Compound utkaṇṭhayitavya -

Adverb -utkaṇṭhayitavyam -utkaṇṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria