Declension table of ?utkaṇṭhantī

Deva

FeminineSingularDualPlural
Nominativeutkaṇṭhantī utkaṇṭhantyau utkaṇṭhantyaḥ
Vocativeutkaṇṭhanti utkaṇṭhantyau utkaṇṭhantyaḥ
Accusativeutkaṇṭhantīm utkaṇṭhantyau utkaṇṭhantīḥ
Instrumentalutkaṇṭhantyā utkaṇṭhantībhyām utkaṇṭhantībhiḥ
Dativeutkaṇṭhantyai utkaṇṭhantībhyām utkaṇṭhantībhyaḥ
Ablativeutkaṇṭhantyāḥ utkaṇṭhantībhyām utkaṇṭhantībhyaḥ
Genitiveutkaṇṭhantyāḥ utkaṇṭhantyoḥ utkaṇṭhantīnām
Locativeutkaṇṭhantyām utkaṇṭhantyoḥ utkaṇṭhantīṣu

Compound utkaṇṭhanti - utkaṇṭhantī -

Adverb -utkaṇṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria